Clark Gillian

Path of Dhamma

Chapter 17.

Anger.

N°17: Anger
१७. क्रोधवर्गः सप्तदशः


☸️


Give up anger and give up pride, detach yourself from whatever binds you to the worldly. They who never try to own people or things for themselves can never know sadness.

क्रोधं जह्याद् विप्रजह्यात् मानं संयोजनं सर्वमतिक्रमेत ।

तं नाम-रूपयोरसज्यमानं अकिञ्चनं नाऽनुपतन्ति दुःखानि ॥ १॥


☸️


Those who can control their anger just as a race driver controls a race car are the real drivers of life. Others just hold the steering wheel and go where the car takes them.

यो वै उत्पतितं क्रोधं रथं भ्रान्तमिव धारयेत् ।

तमहं सारथिं ब्रवीमि रश्मिग्राह इतरो जनः ॥ २॥


☸️


Overcome the anger. How? With softness. Overcome unfriendliness. How? With being lovely. Overcome stinginess. How? With generosity. Overcome falsehood. How? By the pure truth.

अक्रोधेन जयेत् क्रोधं असाधुं साधुना जयेत्।

जयेत् कदर्थं दानेन जयेत् सत्येनाऽलीकवादिनम् ॥ ३॥


☸️


Be sincere and don't give in to the anger. Hand out everything you have, even if it's just a little. The gods will bless you.         

सत्यं भणेन्न क्रुध्येत् दद्यादल्पेऽपि याचितः ।

एतैस्त्रिभिः स्थानैः गच्छेद् देवानामन्तिके ॥ ४॥


☸️


Without hurting anyone, with complete control over themselves, so the sages reached in their minds and thoughts a level free from all sorrow.           

अहिंसका ये मुनयो नित्यं कायेन संवृताः ।

ते यन्ति अच्युतं स्थानं यत्र गत्वा न शोचन्ति ॥ ५॥


☸️


Those who keep their attention on their thoughts and train their minds day and night and always strive for NIRVANA, they reach a level in thought and spirit of peace above all selfish passions.

सदा जाग्रतां अहोरात्रं अनुशिक्षमाणानाम् ।

निर्वाणं अधिमुक्तानां अस्तं गच्छन्ति आस्रवाः ॥ ६॥


☸️


An old saying goes, "People point the finger when you say too much, they point the finger when you say too little, and they point the finger when you say enough." No one in the world can escape the pointing finger.         

पुरणमेतद् अतुल ! नैतद् अद्यतनमेव ।

निन्दन्ति तुष्णीमासीनं निन्दन्ति बहुभाणिनम् ।

मितभाणिनमपि निन्दन्ति नाऽस्ति लोकेऽनिन्दितः ॥७॥


☸️


Never before has there been anyone who has taken all the praise, or someone who gets all the blame.

न चाऽभूत् न भविष्यति न चैतहिं विद्यते ।

एकान्तं निन्दितः पुरुषः एकान्तं वा प्रशंसितः ॥ ८॥


☸️


But how bad do you have to be to accuse someone who is pure, wise, good and lost in thought?

यश्चेद् विज्ञाः प्रशंसन्ति अनुविच्य श्वः श्वः ।

अच्छिद्रवृत्तिं मेधाविनं प्रज्ञाशीलसमाहितम् ॥ ९॥


☸️


They shine like a brand new gold coin. Even the gods praise them, even the creator of everything, BRAHMA the designer.

निष्कं जंबूनदस्येव कस्तं निन्दितुमर्हति ।

देवा अपि तं प्रशंसन्ति ब्रह्मणाऽपि प्रशंसितः ॥ १०॥


☸️


You can choose to use your body to do good and not to hurt people. Train your body to follow the DHARMA.

कायप्रकोपं रक्षेत् कायेन संवृतः स्यात् ।

कायदुश्चरितं हित्त्वा कायेन सुचरितं चरेत् ॥ ११॥


☸️


You can choose to use your tongue to do good and not to hurt people. Train your tongue to speak with love.  

वचः प्रकोपं रक्षेद् वाचा संवृतः स्यात् ।

वचो दुश्चरितं हित्त्वा वाचा सुचरितं चरेत् ॥ १२॥


☸️


You can choose to use your mind and your thoughts to do good and not to hurt people. Train your mind and your thoughts in love.         

मनः प्रकोपं रक्षेद् मनसा संवृतः स्यात् ।

मनोदुश्चरितं हित्त्वा मनसा सुचरितं चरेत् ॥ १३॥


☸️


The sages know discipline in body, word and mind. They are mighty controlled.

कायेन संवृता धीरा अथ वाचा संवृताः ।

मनसा संवृता धीरा ते वै सुपरिसंवृताः ॥ १४॥


☸️



N°1: In oneness there can be no other

१. यमकवर्गः प्रथमः    


N° 2: Endurance   

२. अप्रमादवर्गः द्वितीयः 

 

N°3: The mind

३. चित्तवर्गस्तृतीयः   


N°4: The flowers

४. पुष्पवर्गश्चतुर्त्थः   

 

N°5: The Fool

५. बालवर्गः पञ्चमः   

 

N°6: The Sage

६. पण्डितवर्गः षष्ठः   


N°7: Freedom

७. अर्हद्वर्गः सप्तमः 

  

N°8: Even better

८. सहस्रवर्गो अष्टमः 

  

N°9: Good and bad

९. पापवर्गः नवमः 

  

N°10: Life

१०. दण्डवर्गः दशमः 

  

N°11: Beyond

११. जरावर्ग एकादशः   

 

N°12: Self-sufficiency

१२. आत्मवर्गः द्वादशः    


N°13: Stand up! Look.

१३. लोकवर्गः त्रयोदशः    


N°14: The Buddha

१४. बुद्धवर्गः चतुर्दशः    


N°15: Joy

१५. सुखवर्गः पञ्चदशः    


N°16: Satisfaction

१६. प्रियवर्गः षोडशः    


N°17: Anger

१७. क्रोधवर्गः सप्तदशः    


N°18: Cloudy

१८. मलवर्गोष्टादशः    


N°19: Rooted in Dhamma

१९. धर्मष्ठवर्गः एकोनविंशः    


N°20: The path

२०. मार्गवर्गः विंशः    


N°21: Wise Words

२१. प्रकीर्णकवर्गः एकविंशः    


N°22: Downward

२२. निरयवर्गो द्वाविंशः    


N°23: The Elephant

२३. नागवर्गः त्रयोविंशः    


N°24: Thirst

२४. तृष्णावर्गः चतुर्विंशः    


N°25: The Bhikshu

२५. भिक्षुवर्गः पञ्चविंशः   


N°26: The Brahmin

२६. ब्राह्मणवर्गः षड्विंशः