Clark Gillian

Path of Dhamma

Chapter 25.

The Bhikshu.

N°25: The Bhikshu
२५. भिक्षुवर्गः पञ्चविंशः


☸️


Train your eyes and train your ears;

train your nose and train your tongue.

The senses are good friends when they are trained.     

चक्षुषा संवरः साधुः साधुः श्रेत्रेण संवरः ।

घ्राणेन संवरः साधुः साधुः जिह्वया संवरः ॥ १॥


☸️


Train your body in good deeds,

and train your tongue in words,

train your mind in thought.

This training will lift you past grief.

कायेन संवरः साधुः साधुः वाचा संवरः ।

मनसा संवरः साधुः साधुः सर्वत्र संवरः ।

सर्वत्र संवृतो भिक्षुः सर्वदुःखात् प्रमुच्यते ॥ २॥


☸️


A true bhikshu has trained the hands and words to serve others. He or she meditates deeply, is content with nothing more outside themselves and lives in joy.        

हस्तसंयतः पादसंयतो वाचा संयतः संयतोत्तमः ।

अध्यात्मरतः समाहित एकः सन्तुष्टस्तमाहुर्भिक्षुम् ॥ ३॥


☸️


A true bhikshu repeats a mantra, lives simply and explains the DHARMA in sweet words.        

यो मुखसंयतो भिक्षुः मन्त्रभाणी अनुद्धतः ।

अर्थं धर्मं च दीपयति मधुरं तस्य भाषितम् ॥ ४॥


☸️


A true bhikshu follows the DHARMA, meditates on the DHARMA, draws joy from the DHARMA and therefore never falls away from the DHARMA. 

धर्मारामो धर्मरतो धर्मं अनुविचिन्तयन् ।

धर्ममनुस्मरन् भिक्षुः सद्धर्मान्न परिहीयते ॥ ५॥


☸️


A bhikshu is satisfied with what they receive and is never jealous of others. Jealous people are unable to meditate deeply.

स्वलाभं नाऽतिमन्येत नाऽन्येष्यः स्पृहयन् चरेत् ।

अन्येषां स्पृहयन् भिक्षुः समाधिं नाऽधिगच्छति ॥ ६॥


☸️


Even the gods praise the bhikshu who is content and lives a life of service.          

अल्पलाभोऽपि चेद् भिक्षुः स्वलाभं नाऽतिमन्यते ।

तं वै देवाः प्रशंसन्ति शुद्धाऽऽजीवं अतन्द्रितम् ॥ ७॥


☸️


Free from the desire to own people, the desire to collect things, the bhikhsu has no regrets about what could have been.         

सर्वशो नामरूपे यस्य नाऽस्ति ममायितम् ।

असति च न शोचति स वै भिक्षुरित्युच्यते ॥८ ॥


☸️


With friendship for all and trust in the buddha's teachings, the bhikshu will reach the sacred place where peace reigns.         

मैत्रीविहारी यो भिक्षूः प्रसन्नो बुद्धशासने ।

अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥ ९॥


☸️


Bhikshu, empty your boat! It will sail faster. Pour away stinginess and hatred; reach nirvana.   

सिञ्च भिक्षो ! इमां नावं सिक्ता ते लघुत्वं एष्यति ।

छित्त्वा रागं च द्वेषं च ततो निर्वाणमेष्यसि॥ १०॥


☸️


Overcome the five obstacles, transcend the five attachments and you will cross the river of life.

पञ्च छिन्धि पञ्च जह्ये पञ्चोतरं भावय ।

पञ्चसंगाऽतिगो भिक्षुः ओघतीर्ण इत्युच्यते ॥ ११॥


☸️


Meditate, bhikshu, meditate! Do not go after all the pleasures of the senses. Don't swallow a red-hot iron ball and shout, "It hurts!"

ध्याय भिक्षो मा च प्रमादः मा ते कामगुणे भ्रमतु चित्तम् ।

मा लोहगोलं गिल प्रमत्तः मा क्रन्दीः दुःखमिदमिति दह्यमानः ॥ १२॥


☸️


There is no meditation for those who are not wise, and there is no wisdom for those who do not meditate. Grow in wisdom by meditating and you will get closer to NIRVANA.        

नाऽस्ति ध्यानमप्रज्ञस्य प्रज्ञा नाऽस्त्यध्यायतः ।

यस्मिन् ध्यानं च प्रज्ञा च स वै निर्वाणाऽन्तिके ॥ १३॥


☸️


When a bhikshu is able calm their head, it is like entering an empty house; their heart is overflowing with the exalted joy of the DHARMA.            

शून्यागारं प्रविष्टस्य शान्तचित्तस्य भिक्षोः ।

अमानुषी रतिर्भवति सम्यग् धर्मं विपश्यतः ॥ १४॥


☸️


They understand the joy of immortality, by seeing the emergence and decay of all the elements that make up the body.

यतो यतः संमृशति स्कन्धानां उदयव्ययम् ।

लभते प्रीतिप्रामोद्यं अमृतं तद्विजानताम् ॥ १५॥


☸️


Learn wisdom, Bhikshu! Train your senses; be satisfied. Follow the lessons of the DHARMA and keep people who are pure and noble in spirit friends.    

तत्राऽयमादिर्भवतीह प्राज्ञस्य भिक्षोः ।

इन्द्रियगुप्तिः सन्तुष्टिः प्रातिमोक्षे च संवरः ।

मित्राणि भजस्व कल्याणानि शुद्धाजीवान्यतन्द्रितानि ॥ १६॥


☸️


Be a good friend to all. Do your duties. And then you will put an end to sadness with a joy that is constantly growing.

प्रतिसंस्तारवृत्तस्याऽऽचारकुशलः स्यात् ।

ततः प्रामोद्यबहुलो दुःखस्याऽन्तं करिष्यति ॥ १७॥


☸️


Just as petals fall from the flower, so too does the bhikshu drop greed and hatred.            

वर्षिका इव पुष्पाणि मर्दितानि प्रमुञ्चति ।

एवं रागं च द्वेषं च विप्रमुञ्चत भिक्षवः ॥ १८॥


☸️


A bhikshu is calm in thought, in word, in deed and has turned his or her back to the temptations of the world.     

शान्तकायो शान्तवाक् शान्तिमान् सुसमाहितः ।

वान्तलोकाऽऽमिषो भिक्षुः उपशान्त इत्युच्यते ॥ १९॥


☸️


Raise yourself higher by your own efforts, bhikshu; be your own critic. Be self-sufficient and vigilant, you will live in joy.

आत्मना चोदयेदात्मानं प्रतिवसेदात्मनां आत्मना ।

स आत्मगुप्तः स्मृतिमान् सुखं भिक्षो विहरिष्यसि ॥ २०॥


☸️


You must be your own master, you must be your own protector.

Train your mind just as a merchant trains his horse.    

आत्मा ह्यात्मनो नाथः आत्मा ह्यात्मनो गतिः ।

तस्मात् संयमयात्मानं अश्वं भद्रमिव वाणिक् ॥ २१॥


☸️


Full of joy and gladness, the bhikshu follows the DHARMA and reaches the other bank beyond the stream of mortal life.         

प्रामोद्यबहुलो भिक्षुः प्रसन्नो बुद्धशासने ।

अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥ २२॥


☸️


Full of light is the young bhikshu who follows the DHARMA. They illuminate the world just as the moon lights up a cloudless sky.

यो ह वै दहरो भिक्षुर्युक्त्ते बुद्धशासने ।

स इमं लोकं प्रभासयत्यभ्रान् मुक्त इव चन्द्रमा ॥ २३॥


☸️

N°1: In oneness there can be no other

१. यमकवर्गः प्रथमः    


N° 2: Endurance   

२. अप्रमादवर्गः द्वितीयः 

 

N°3: The mind

३. चित्तवर्गस्तृतीयः   


N°4: The flowers

४. पुष्पवर्गश्चतुर्त्थः   

 

N°5: The Fool

५. बालवर्गः पञ्चमः   

 

N°6: The Sage

६. पण्डितवर्गः षष्ठः   


N°7: Freedom

७. अर्हद्वर्गः सप्तमः 

  

N°8: Even better

८. सहस्रवर्गो अष्टमः 

  

N°9: Good and bad

९. पापवर्गः नवमः 

  

N°10: Life

१०. दण्डवर्गः दशमः 

  

N°11: Beyond

११. जरावर्ग एकादशः   

 

N°12: Self-sufficiency

१२. आत्मवर्गः द्वादशः    


N°13: Stand up! Look.

१३. लोकवर्गः त्रयोदशः    


N°14: The Buddha

१४. बुद्धवर्गः चतुर्दशः    


N°15: Joy

१५. सुखवर्गः पञ्चदशः    


N°16: Satisfaction

१६. प्रियवर्गः षोडशः    


N°17: Anger

१७. क्रोधवर्गः सप्तदशः    


N°18: Cloudy

१८. मलवर्गोष्टादशः    


N°19: Rooted in Dhamma

१९. धर्मष्ठवर्गः एकोनविंशः    


N°20: The path

२०. मार्गवर्गः विंशः    


N°21: Wise Words

२१. प्रकीर्णकवर्गः एकविंशः    


N°22: Downward

२२. निरयवर्गो द्वाविंशः    


N°23: The Elephant

२३. नागवर्गः त्रयोविंशः    


N°24: Thirst

२४. तृष्णावर्गः चतुर्विंशः    


N°25: The Bhikshu

२५. भिक्षुवर्गः पञ्चविंशः   


N°26: The Brahmin

२६. ब्राह्मणवर्गः षड्विंशः