Clark Gillian

Path of Dhamma

Chapter 18.

Cloudy.

N°18 Cloudy
१८. मलवर्गोष्टादशः


☸️


You are like a faded leaf waiting for the messenger of death. About to leave on a long journey, yet unprepared.      

पाण्डुपलासमिवेदानीमसि यमपुरुषोऽपि चत्वां उपस्थिताः ।

उद्योगमुखे च तिष्ठसि पाथेयमपि च ते न विद्यते ॥ १॥



☸️


Light the lamp inside; try as hard as possible to seek all the wisdom you can obtain. Become pure and innocent and live your life in the light.    

स कुरु द्वीपमात्मनः क्षिप्रं व्यायच्छस्व पण्डितो भव ।

निर्धूतमलोऽनङ्गणो दिव्यां आर्यभूमिं एष्यसि॥ २॥



☸️


Your life has come to an end and death is already near. A resting place is no longer to be found in this part of the journey, and you are unprepared.

उपनीतवया इदनीमसि सम्प्रयातोऽसि यमस्यान्तिके ।

वासोऽपि च ते नाऽस्ति अन्तरा पाथेयमपि च ते न विद्यते ॥ ३॥



☸️


Light the lamp inside; try as hard as possible to seek all the wisdom you can obtain. Become pure and innocent, and you will free yourself from birth and death.

स कुरु द्वीपमात्मनः क्षिप्रं व्यायच्छस्व पण्डितो भव ।

निर्धूतमलोऽनङ्गणो न पुनर्जातिजरे उपेष्यसि ॥ ४॥



☸️


Make your thoughts and your mind pure as a blacksmith blows the soot away from the silver sword, piece by piece, moment by moment.

अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे ।

कर्मारो रजतस्येव निर्धमेत् मलमात्मनः ॥ ५॥



☸️


Just as rust tinges the iron, so too do evil deeds eat away at the people who perform them.
      
अयस इव मलं समुत्थितं तस्माद् उत्थाय तदेव खादति ।

एवं अतिधावनचारिणं स्वानि कर्माणि नयन्ति दुर्गतिम् ॥ ६॥


☸️


A mantra is not worth much if it is not repeated and a house collapses if it is not repaired regularly; a body becomes increasingly unhealthy the longer you do not exercise and a guard fails when he or she is no longer paying attention.

अस्वाध्यायमला मन्त्रा अनुत्थानमला गृहा ।

मलं वर्णस्य कौसीद्यं प्रमादो रक्षतो मलम् ॥ ७॥



☸️


It is not kind to be too indiscreet; and stinginess spoils everyone who gives.           

मलं स्त्रिया दुश्चरितं मात्सर्यं ददतो मलम् ।

मलं वै पापका धर्मा अस्मिन् लोके परत्र च ॥ ८॥



☸️


Egoism brings nothing now and in the lives to come. But the biggest impure attitude is to not be willing to learn.    

ततो मलं मलतरं अविद्या परमं मलम् ।

एतत् मलं प्रहाय निर्मला भवत भिक्षवः ॥ ९॥



☸️


Life seems easy for people without shame, just like crows, stokers of unrest, brutal and licentious.

सुजीवितं अह्रीकेण काकशूरेण ध्वंसिना ।

प्रस्कन्दिना प्रगल्भेन संक्लिष्टेन जीवितम् ॥ १०॥


☸️


For those who are humble, meek and have distanced themselves from the worldly, life is difficult and hard as they try to live in purity.      

ह्रीमता च दुर्जीवितं नित्यं शूचिगवेषिणा ।

अलीनेनाऽप्रगल्भेन शुद्धाजीवेन पश्यता ॥ ११॥



☸️


Killing, lying, getting drunk, cheating or being jealous is nothing less than digging your own grave.

यः प्राणमतिपातयति मृषावादं च भाषते ।

लोकेऽदत्तमादत्ते परदारांश्च गच्छति ॥ १२॥


☸️


Drinking until you drop is nothing less than digging out the roots that nourish you.

सुरामैरेयपानं च यो नरोऽनुयुनक्ति ।

इहैवमेष लोके मूलं खनत्यात्मनः ॥१३॥



☸️


Every weakness in your discipline allows the bad to seep in. Remember that. And don't let stinginess and inadequacy bring you gnawing regrets later.         

एवं भो पुरुष ! जानीहि पापधर्माणोऽसंयतान् ।

मा त्वां लोभोऽधर्मश्च चिरं दुःखाय रन्धेरन् ॥ १४॥


☸️


Some share what they have out of faith, others out of friendship. If you are jealous of what others receive, then you will have no peace of mind, not during the day and not at night.

ददाति वै यथाश्रद्धं यथा प्रसादनं जनः ।

तत्र यो मूको भवति परेषां पानभोजने ।

न स दिवा वा रात्रौ वा समाधिं अधिगच्छति ॥ १५॥



☸️


Those who have pulled out the roots of jealousy know peace and tranquility in thought and in spirit at every moment.

यस्य च तत् समुच्छिन्नं मूलघातं समुद्धतम् ।

स वै दिवा वा रात्रौ वा समाधिं अधिगच्छति ॥ १६॥


☸️


There is no fire greater than lust, no prison more oppressive than hatred, there is no chain as strong as obsession, no tidal wave as absorbing as stinginess.

नाऽस्ति रागसमोऽग्निः नाऽस्ति द्वेषसमो ग्राहः ।

नाऽस्ति मोहसमं जालं नाऽस्ति तृष्णा समा नदी ॥ १७॥



☸️


It's easy to see the mistakes of others; we sift them out like the wheat from the chaff. It's hard to see our own weaknesses; we hide them with a grin.

सुदर्शं वद्यमन्येषां आत्मनः पुनर्दुर्दशम् ।

परेषां हि स वद्यानि अवपुणाति यथातुषम् ।

आत्मनः पुनः छादयति कलिमिव कितवात् शठः ॥ १८॥


☸️


But when someone keeps going on and on about the mistakes of others, their own neuroses become bigger and harder to control.

परवद्याऽनुदर्शिनो नित्यं उद्ध्यानसंज्ञिनः ।

आस्रवास्तस्य वर्द्धन्ते आराद् स आस्रवक्षयात् ॥ १९॥


☸️


There is no path in heaven, there is no refuge on earth when you let yourself be driven by desires. But the followers of the Buddha live in freedom.

आकाशे च पदं नाऽस्ति श्रमणो नाऽस्ति बहिः ।

प्रपञ्चाऽभिरताः प्रजा निष्प्रपञ्चास्तथागताः ॥ २०॥


☸️


There is no path in heaven, there is no refuge on earth when you let yourself be driven by desires. Everything is constantly changing around us, but the followers of the Buddha do not waver.

आकाशे च पदं नाऽस्ति श्रमणो नाऽस्ति बहिः ।

संस्काराः शाश्वता न सन्ति नाऽस्ति बुद्धानामिङ्गितम् ॥ २१॥



☸️





N°1: In oneness there can be no other

१. यमकवर्गः प्रथमः    


N° 2: Endurance   

२. अप्रमादवर्गः द्वितीयः 

 

N°3: The mind

३. चित्तवर्गस्तृतीयः   


N°4: The flowers

४. पुष्पवर्गश्चतुर्त्थः   

 

N°5: The Fool

५. बालवर्गः पञ्चमः   

 

N°6: The Sage

६. पण्डितवर्गः षष्ठः   


N°7: Freedom

७. अर्हद्वर्गः सप्तमः 

  

N°8: Even better

८. सहस्रवर्गो अष्टमः 

  

N°9: Good and bad

९. पापवर्गः नवमः 

  

N°10: Life

१०. दण्डवर्गः दशमः 

  

N°11: Beyond

११. जरावर्ग एकादशः   

 

N°12: Self-sufficiency

१२. आत्मवर्गः द्वादशः    


N°13: Stand up! Look.

१३. लोकवर्गः त्रयोदशः    


N°14: The Buddha

१४. बुद्धवर्गः चतुर्दशः    


N°15: Joy

१५. सुखवर्गः पञ्चदशः    


N°16: Satisfaction

१६. प्रियवर्गः षोडशः    


N°17: Anger

१७. क्रोधवर्गः सप्तदशः    


N°18: Cloudy

१८. मलवर्गोष्टादशः    


N°19: Rooted in Dhamma

१९. धर्मष्ठवर्गः एकोनविंशः    


N°20: The path

२०. मार्गवर्गः विंशः    


N°21: Wise Words

२१. प्रकीर्णकवर्गः एकविंशः    


N°22: Downward

२२. निरयवर्गो द्वाविंशः    


N°23: The Elephant

२३. नागवर्गः त्रयोविंशः    


N°24: Thirst

२४. तृष्णावर्गः चतुर्विंशः    


N°25: The Bhikshu

२५. भिक्षुवर्गः पञ्चविंशः   


N°26: The Brahmin

२६. ब्राह्मणवर्गः षड्विंशः