Clark Gillian

Path of Dhamma

Chapter 21.

Wise words.

N°21: Wise Words
२१. प्रकीर्णकवर्गः एकविंशः


☸️


Whoever gets only a little bit of happiness out of life, and suddenly sees a great happiness; then leave the small for what it is and go after the big.

मात्रासुखपरित्यागात् पश्येच्चेत् विपुलं सुखम् ।

त्यजेन्मात्रासुखं धीरः सम्पश्यन् विपुलं सुखम् ॥ १॥


☸️


Don't try to build happiness on the misery of others. You're just going to get stuck in a net of hate.         

परदुःखोपादानेन य आत्मनः सुखमिच्छति ।

वैरसंसर्गसंसृष्टो वैरात् स न प्रमुच्यते ॥ २॥


☸️


What you need to do, do it without delay or hesitation. And don't do what you've decided not to do. Otherwise, the burden on your shoulders will become bigger and heavier.

यद्धि कृत्यं अपविद्धं अकृत्यं पुनः कुर्युः।

उन्मलानां प्रमत्तानां तेषां वर्द्धन्त आस्रवाः ॥ ३॥


☸️


Those who meditate and control their senses do what they need to do without delay or hesitation, and simply do not do what they have decided not to do. The burden on their shoulders is getting smaller and lighter.        

येषांञ्च सुसमारब्धा नित्यं कायगता स्मृतिः ।

अकृत्यं ते न सेवन्ते कृत्ये सातत्यकारिणः ।

सतां सम्प्रजानानां अस्तं गच्छन्त्यास्रवाः ॥ ४॥


☸️


When in your mind lust is like a mother to you, and selfishness like a father, and the carnal lusts like kings who rule over you, bring them down, drive them out and kill them in your minds, and you will be free from them.

मातरं पितरं हत्त्वा राजानौ द्वौ च क्षत्रियौ ।

राष्ट्रं साऽनुचरं हत्त्वाऽनघो याति ब्राह्मणः ॥ ५॥


☸️


The true Brahmin has killed mother lust and father selfishness. The Brahmin has killed the kings of carnal lusts and the ego blocking the path. Such a person is free from sin.          

मातरं पितरं हत्वा राजानौ द्वौ च श्रोत्रियौ ।

व्याघ्रपंचमं हत्त्वाऽनघो याति ब्राह्मणः ॥ ६॥


☸️


Gautama's followers are awake and vigilant, with their thoughts firmly focused on the Buddha, day and night.  

सुप्रबुद्धं प्रबुध्यन्ते सदा गौतमश्रावकाः ।

येषां दिवा च रात्रौ च नित्यं बुद्धगता स्मृतिः ॥ ७॥


☸️


Gautama's followers are awake and vigilant, fully engrossed in the DHARMA, day and night.

सुप्रबुद्धा प्रबुध्यन्ते सदा गौतमश्रावकाः ।

येषां दिवा च रात्रौ च नित्यं धर्मगता स्मृतिः ॥ ८॥


☸️


Gautama's followers are awake and vigilant, with their thoughts firmly focused on the SANGHA, day and night.          

सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः ।

येषां दिवा च रात्रौ च नित्यं संघगता स्मृतिः ॥ ९॥


☸️


Gautama's followers are awake and vigilant, with their thoughts strongly focused on controlling their senses, day and night.

सुप्रबुद्धा प्रबुध्यन्ते सदा गौतमश्रावकाः ।

येषां दिवा च रात्रौ च नित्यं कायगता स्मृतिः ॥१०॥


☸️


Gautama's followers are awake and vigilant, drawing joy from compassion, day and night.

सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः ।

येषां दिवा च रात्रौ च अहिंसायां रतं मनः ॥ ११॥


☸️


Gautama's followers are awake and vigilant, drawing joy from meditation, day and night.

सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः ।

येषां दिवा च रात्रौ च भावनायां रतं मनः ॥ १२॥


☸️


It is difficult to leave the world, it is difficult to live in it, it is painful to live with the worldly and it is painful to wander around in it. Once you reach the end of the path, you will no longer suffer and will no longer wander.          

दुष्प्रव्रज्यां दुरभिरामं दुरावासं गृहं दुःखम् ।

दुखोऽसमानसंवासो दुःखाऽनुपतितोऽध्वगः ।

तस्मान्न चाऽध्वगः स्यान्न च दुःखानुपतितः स्यात् ॥ १३॥


☸️


People who are goodnatured and pure in their dealings are honored wherever they go.        

श्रद्धः शीलेन सम्पन्नो यशोभोगसमर्पितः ।

यं यं प्रदेशं भजते तत्र तत्रैव पूजितः ॥ १४॥


☸️


People who are good at heart shine just like the Himalayas, where the mountain peaks sparkle above the rest of the world, even viewed from a distance. Others flash by unseen, like an arrow fired at night.

दूरे सन्तः प्रकाशन्ते हिमवन्त इव पर्वताः ।

असन्तोऽत्र न दृश्यन्ते रात्रिक्षिप्ता यथा शराः ॥ १५॥


☸️


Sit alone, sleep alone, go out on your own, extinguish your ego by yourself alone. Permanent happiness will be at your side when all desires have been dispelled.

एकासन एकशय्य एकश्चरन्नतन्द्रितः ।

एको दमयन्नात्मानं वनान्ते रतः स्यात् ॥ १६॥


☸️


N°1: In oneness there can be no other

१. यमकवर्गः प्रथमः    


N° 2: Endurance   

२. अप्रमादवर्गः द्वितीयः 

 

N°3: The mind

३. चित्तवर्गस्तृतीयः   


N°4: The flowers

४. पुष्पवर्गश्चतुर्त्थः   

 

N°5: The Fool

५. बालवर्गः पञ्चमः   

 

N°6: The Sage

६. पण्डितवर्गः षष्ठः   


N°7: Freedom

७. अर्हद्वर्गः सप्तमः 

  

N°8: Even better

८. सहस्रवर्गो अष्टमः 

  

N°9: Good and bad

९. पापवर्गः नवमः 

  

N°10: Life

१०. दण्डवर्गः दशमः 

  

N°11: Beyond

११. जरावर्ग एकादशः   

 

N°12: Self-sufficiency

१२. आत्मवर्गः द्वादशः    


N°13: Stand up! Look.

१३. लोकवर्गः त्रयोदशः    


N°14: The Buddha

१४. बुद्धवर्गः चतुर्दशः    


N°15: Joy

१५. सुखवर्गः पञ्चदशः    


N°16: Satisfaction

१६. प्रियवर्गः षोडशः    


N°17: Anger

१७. क्रोधवर्गः सप्तदशः    


N°18: Cloudy

१८. मलवर्गोष्टादशः    


N°19: Rooted in Dhamma

१९. धर्मष्ठवर्गः एकोनविंशः    


N°20: The path

२०. मार्गवर्गः विंशः    


N°21: Wise Words

२१. प्रकीर्णकवर्गः एकविंशः    


N°22: Downward

२२. निरयवर्गो द्वाविंशः    


N°23: The Elephant

२३. नागवर्गः त्रयोविंशः    


N°24: Thirst

२४. तृष्णावर्गः चतुर्विंशः    


N°25: The Bhikshu

२५. भिक्षुवर्गः पञ्चविंशः   


N°26: The Brahmin

२६. ब्राह्मणवर्गः षड्विंशः