Clark Gillian

Path of Dhamma

Chapter 19.

Rooted in Dhamma.

N°19: Rooted in Dhamma
१९. धर्मष्ठवर्गः एकोनविंशः


☸️


They do not follow the Dhamma who use violence to make a point or achieve their goal.

न तेन भवति धर्मस्थो येनार्थं सहसा नयेत् ।

यश्चाऽर्थं अनर्थं च उभौ निश्चिनुयात् पण्डितः ॥ १॥


☸️


But those who can lead people without any notion of violence, and instead distance themselves from all evil, can call themselves protectors of the Dhamma.

असाहसेन धर्मेण समेन नयते परान् ।

धर्मेण गुप्तो मेधावी धर्मस्थ इत्युच्यते ॥ २॥



☸️


Just because someone explains and speaks a lot, does not make him or her a wise person. Only those who are patient, free from hatred and fear, are wise.

न तावता पण्डितो भवति यावता बहु भाषते ।

क्षेमी अवैरी अभयः पण्डित इत्युच्यते ॥ ३॥



☸️


You do not follow the Dhamma just by speaking about it. You must live in harmony with the whole Dhamma, even if you are not learned.

न तावता धर्मधरो यावता बहु भाषते ।

यश्चाल्पमऽपि श्रुत्वा धर्मं कायेन पश्यति ।

स वै धर्मधरो भवति यो धर्मं न प्रमाद्यति ॥ ४॥


☸️


Gray hair doesn't automatically make you wise; a person can still grow old and remain unwise.             

न तेन स्थविरो भवति येनाऽस्य पलितं शिरः ।

परिपक्वं वयस्तस्य मोघजीर्ण इत्युच्यते ॥ ५॥



☸️


A true old sage is sincere in words, virtuous, lovely, controlled and pure in thought.

यस्मिन् सत्यं च धर्मश्चाहिंसा संयमो दमः ।

स वै वान्तमलो धीरः स्थविर इतुच्यते ॥ ६॥


☸️


Relying on beautiful words or a beautiful countenance do not make the jealous, selfish and treacherous beautiful.

न वाक् करणमात्रेण वर्णपुष्कलतया वा ।

साधुरूपो नरो भवति ईर्षुको मत्सरी शठः ॥ ७॥



☸️


Only those who have banished such impurities from their minds and thoughts can be called beautiful.     

यस्य चैतत् समुच्छिन्नं मूलघातं समुद्धतम् ।

स वान्तदोषो मेधावी साधुरूप इत्युच्यते ॥ ८॥



☸️


Even if you shave your head, this does not make someone who is undisciplined, insincere and driven by desires into a monk.

न मुण्डकेन श्रमणोऽव्रतोऽलीकं भणन् ।

इच्छालाभसमापन्नः श्रमणः किं भविष्यति ॥ ९॥



☸️


Someone who has been able to extinguish all desires, large and small, is a real monk.

यश्च शमयति पापानि अणूनि स्थूलानि सर्वशः ।

शमितत्वाद्धि पापानां श्रमण इतुच्यते ॥ १०॥


☸️


Begging for alms does not make a one bhikshu, to accomplish this, you have to follow the Dhamma completely.

न तावता भिक्षुर्भवति यावता भिक्षते परान् ।

विश्वं धर्मं समादाय भिक्षुर्भवति न तावता ॥ ११॥



☸️


Someone who is pious and out of reach of good and bad, who wanders the world without being attached to things, that is a real bhikshu.

य इह पुण्यं च पापं च वाहयित्वा ब्रह्मचर्यवान् ।

संख्याय लोके चरति स वै भिक्षुरित्युच्यते ॥ १२॥


☸️


Undergoing a period of silence does not automatically make someone mature, neither someone who is willfully ignorant into a sage.

न मौनेन मुनिर्भवति मूढरूपोऽविद्वान् ।

यश्च तुलामिव प्रगृह्य वरमादाय पण्डितः ॥ १३॥



☸️


A sage holds the scales and chooses the good and avoids the bad.

पापानि परिवर्जयति स मुनिस्तेन स मुनिः ।

यो मनुत उभौ लोकौ मुनिस्तेन प्रोच्यते ॥ १४॥


☸️


Someone who is not noble hurts living beings willingly. Noble people don't hurt anyone willingly.

न तेनाऽऽर्यो भवति येन प्राणान् हिनस्ति ।

अहिंसया सर्वप्राणानां आर्य इति प्रोच्यते ॥ १५॥



☸️


Not by rituals nor by intentions, not by studying a lot nor by living celibately;

न शीलव्रतमात्रेण बाहुश्रुत्त्येन वा पुनः ।

अथवा समाधिलाभेन विविच्य शयनेन वा ॥ १६॥



☸️


Not even through meditation can you find the supreme, the immortal joy of NIRVANA, before having extinguished your own self-will.

स्पृशामि नैष्कर्म्यसुखं अपृथग्जनसेवितम् ।

भिक्षो विश्वासं मा पादीः अप्राप्त आस्रवक्षयम् ॥ २१॥



☸️


N°1: In oneness there can be no other

१. यमकवर्गः प्रथमः    


N° 2: Endurance   

२. अप्रमादवर्गः द्वितीयः 

 

N°3: The mind

३. चित्तवर्गस्तृतीयः   


N°4: The flowers

४. पुष्पवर्गश्चतुर्त्थः   

 

N°5: The Fool

५. बालवर्गः पञ्चमः   

 

N°6: The Sage

६. पण्डितवर्गः षष्ठः   


N°7: Freedom

७. अर्हद्वर्गः सप्तमः 

  

N°8: Even better

८. सहस्रवर्गो अष्टमः 

  

N°9: Good and bad

९. पापवर्गः नवमः 

  

N°10: Life

१०. दण्डवर्गः दशमः 

  

N°11: Beyond

११. जरावर्ग एकादशः   

 

N°12: Self-sufficiency

१२. आत्मवर्गः द्वादशः    


N°13: Stand up! Look.

१३. लोकवर्गः त्रयोदशः    


N°14: The Buddha

१४. बुद्धवर्गः चतुर्दशः    


N°15: Joy

१५. सुखवर्गः पञ्चदशः    


N°16: Satisfaction

१६. प्रियवर्गः षोडशः    


N°17: Anger

१७. क्रोधवर्गः सप्तदशः    


N°18: Cloudy

१८. मलवर्गोष्टादशः    


N°19: Rooted in Dhamma

१९. धर्मष्ठवर्गः एकोनविंशः    


N°20: The path

२०. मार्गवर्गः विंशः    


N°21: Wise Words

२१. प्रकीर्णकवर्गः एकविंशः    


N°22: Downward

२२. निरयवर्गो द्वाविंशः    


N°23: The Elephant

२३. नागवर्गः त्रयोविंशः    


N°24: Thirst

२४. तृष्णावर्गः चतुर्विंशः    


N°25: The Bhikshu

२५. भिक्षुवर्गः पञ्चविंशः   


N°26: The Brahmin

२६. ब्राह्मणवर्गः षड्विंशः