Clark Gillian

Path of Dhamma

Chapter 14.

The Buddha.

N°14: The Buddha
१४. बुद्धवर्गः चतुर्दशः


☸️


With which earthly path can you seduce the Buddha who enjoys the all, who can wander the pathless ways of the Infinite? - The same Buddha who has awakened, whose victory can no longer be turned into defeat, which no one can overpower?

यस्य जितं नावजीयते जितमस्य न याति कश्चिल्लोके ।

तं बुद्धमनन्तगोचरं अपदं केन पदेन नेप्यथ ? ॥ १॥


☸️


With which earthly path can you seduce the Buddha who enjoys the all, who can wander the pathless ways of the Infinite? – The same Buddha who has awakened, who can no longer fall under the net of poisonous temptation?

यस्य जालिनी विषात्मिका तृष्णा नाऽस्ति कुत्रचिन्नेतुम् ।

तं बुद्धमनन्तगोचरं अपदं केन पदेन नेप्यथ ? ॥ २॥


☸️


Even the gods want to become like the Buddhas who are awakened and watching, who find peace in deep understanding and who find calm and balanced joy in rejecting all things.

ये ध्यानप्रसृता धीराः नैष्काम्योपशमे रताः ।

देवा अपि तेषां स्पृहयन्ति संबुद्धानां स्मृतिमताम् ॥ ३॥


☸️


It is a great event to be born as a human being; and the life of a human being is a constant pursuit. It is not often that a person encounters something like the Great Truth in his life, and it is even rarer that a Buddha arises.

कृच्छ्रो मनुष्यप्रतिलाभः कृच्छ्रं मर्त्त्यानां जीवितम् ।

कृच्छ्रं सद्धर्मश्रवणं कृच्छ्रो बुद्धानाम् उत्पादः ॥ ४॥


☸️


Don't do what's bad. Do what's right. Keep your mind, your thoughts pure. This is what the Buddha teaches us.

सर्वपापस्याकरणं कुशलस्योपसम्पदा ।

स्वचित्तपर्यवदापनं एतद् बुद्धानां शासनम् ॥ ५॥


☸️


Tolerance is the greatest sacrifice you can make. NIRVANA is the highest good. This is what the Buddhas who are awakened say. Someone who willingly hurts another is certainly not living a holy life. Someone who willingly offends is certainly not an ascetic.

क्षान्तिः परमं तपः तितिक्षा निर्वाणं परमं वदन्ति बुद्धाः ।

नहि प्रव्रजितः परोपघाती श्रमणो भवति परं विहेठयन् ॥ ६॥


☸️


Do not lash out with your words or your actions, self-control is what we are taught; not to eat too little and not too much, be on your own in your room and find rest in your own bed, and be ever occupied with the highest consciousness: this is what the Buddhas who are awakened teach us.

अनुपवादोऽनुपघातः प्रातिमोक्षे च संवरः ।

मात्राज्ञता च भक्ते प्रान्तं च शयनासनम् ।

अधिचित्ते चायोगः एतद् बुद्धानां शासनम् ॥ ७॥


☸️


Even a cascade of gold coins cannot quench all hungers and desires, and all pleasure ends in pain. Then how can a sage find joy in the short pleasures that even the gods experience?

न कार्षापणवर्षेण तृप्तिः कामेषु विद्यते ।

अल्पास्वादा दुःखाः कामा इति विज्ञाय पण्डितः ॥ ८॥


☸️


When desires disappear, joy takes their place: the follower of Buddha knows this truth.

अपि दिव्येषु कामेषु रतिं स नाऽधिगच्छति ।

तृष्णाक्षयरतो भवति सम्यक्संबुद्धश्रावकः ॥ ९॥


☸️


Anxious people tend to look for refuge in nature, in mountains or forests, or sacred places, churches and sacred gardens.

बहु वै शरणं यन्ति पर्वातांश्च वनानि च ।

आरामवृक्षचैत्यानि मनुष्या भयतर्जिताः ॥ १०॥


☸️


But these are not entirely safe havens, because sadness and pain you take with you and these places do not take that away from you.

नैतत् खलु शरणं क्षेमं नैतत् शरणमुत्तमम् ।

नैतत् शरणमागम्य सर्वदुःखात्प्रमुच्यते ॥ ११॥


☸️


Someone who seeks refuge in Buddha, in Truth and those who have already learned from it, they find a truly find a safe haven. Then they see the four noble truths:

यश्च बुद्धं च धर्मं च संघं न्च शरणं गतः ।

चत्वारि आर्यसत्यानि सम्यक् प्रज्ञया पश्यति ॥ १२॥


☸️


Suffering, the cause of suffering, the end of suffering and the eightfold path that leads to the end of suffering.

दुःखं दुःखसमुत्पादं दुःखस्य चातिक्रमम् ।

आर्याष्टाङ्गिकं मार्गं दुःखोपशमगामिनम् ॥ १३॥


☸️


In this there is safe refuge. It is simply the ultimate refuge. Anyone who seeks refuge in it knows the end of grief.

एतत् खलु शरणं क्षेमं एतत् शरणमुत्तमम् ।

एतत् शरणमागम्य सर्वदुःखात् प्रमुच्यते ॥ १४॥


☸️


Someone with the eagle's eye of truth is not so easy to find, an awakened Buddha is not common. Happy are the people where such a person is born.

दुर्लभः पुरुषाजानेयो न स सर्वत्र जायते ।

यत्र स जायते धीरस्तत्कुलं सुखमेधते ॥ १५॥


☸️


Joy is also fully there when a Buddha is born. This joy and happiness are felt when learning the DHAMMA; and the harmony of their followers brings happiness, happy is the life of those who live in harmony.

सुखो बुद्धानां उत्पादः सुखा सद्धर्म-देशना ।

सुखा संघस्य सामग्री समग्राणां तपः सुखम् ॥ १६॥


☸️


Who could measure how wonderful a human being is, who shows respect to all those who deserve respect, a Buddha or their disciples who have left all evil behind and crossed the river of sorrow.

पूजार्हान् पूजयतो बुद्धान् यदि वा श्रावकान् ।

प्रपञ्चसमितिक्रान्तान् तीर्णशोकपरिद्रवान् ॥ १७॥


☸️


Or even those who are already bathing in the glory of NIRVANA, freed from all kinds of fears.

तान् तादृशान् पूजयतो निर्वृतान् अकुतोभयान् ।

न शक्यं पुण्यं संख्यातुं एवम्मात्रमपि केनचित् ॥ १८॥


☸️


N°1: In oneness there can be no other

१. यमकवर्गः प्रथमः    


N° 2: Endurance   

२. अप्रमादवर्गः द्वितीयः 

 

N°3: The mind

३. चित्तवर्गस्तृतीयः   


N°4: The flowers

४. पुष्पवर्गश्चतुर्त्थः   

 

N°5: The Fool

५. बालवर्गः पञ्चमः   

 

N°6: The Sage

६. पण्डितवर्गः षष्ठः   


N°7: Freedom

७. अर्हद्वर्गः सप्तमः 

  

N°8: Even better

८. सहस्रवर्गो अष्टमः 

  

N°9: Good and bad

९. पापवर्गः नवमः 

  

N°10: Life

१०. दण्डवर्गः दशमः 

  

N°11: Beyond

११. जरावर्ग एकादशः   

 

N°12: Self-sufficiency

१२. आत्मवर्गः द्वादशः    


N°13: Stand up! Look.

१३. लोकवर्गः त्रयोदशः    


N°14: The Buddha

१४. बुद्धवर्गः चतुर्दशः    


N°15: Joy

१५. सुखवर्गः पञ्चदशः    


N°16: Satisfaction

१६. प्रियवर्गः षोडशः    


N°17: Anger

१७. क्रोधवर्गः सप्तदशः    


N°18: Cloudy

१८. मलवर्गोष्टादशः    


N°19: Rooted in Dhamma

१९. धर्मष्ठवर्गः एकोनविंशः    


N°20: The path

२०. मार्गवर्गः विंशः    


N°21: Wise Words

२१. प्रकीर्णकवर्गः एकविंशः    


N°22: Downward

२२. निरयवर्गो द्वाविंशः    


N°23: The Elephant

२३. नागवर्गः त्रयोविंशः    


N°24: Thirst

२४. तृष्णावर्गः चतुर्विंशः    


N°25: The Bhikshu

२५. भिक्षुवर्गः पञ्चविंशः   


N°26: The Brahmin

२६. ब्राह्मणवर्गः षड्विंशः